Declension table of ?kṛtāvaśyaka

Deva

MasculineSingularDualPlural
Nominativekṛtāvaśyakaḥ kṛtāvaśyakau kṛtāvaśyakāḥ
Vocativekṛtāvaśyaka kṛtāvaśyakau kṛtāvaśyakāḥ
Accusativekṛtāvaśyakam kṛtāvaśyakau kṛtāvaśyakān
Instrumentalkṛtāvaśyakena kṛtāvaśyakābhyām kṛtāvaśyakaiḥ kṛtāvaśyakebhiḥ
Dativekṛtāvaśyakāya kṛtāvaśyakābhyām kṛtāvaśyakebhyaḥ
Ablativekṛtāvaśyakāt kṛtāvaśyakābhyām kṛtāvaśyakebhyaḥ
Genitivekṛtāvaśyakasya kṛtāvaśyakayoḥ kṛtāvaśyakānām
Locativekṛtāvaśyake kṛtāvaśyakayoḥ kṛtāvaśyakeṣu

Compound kṛtāvaśyaka -

Adverb -kṛtāvaśyakam -kṛtāvaśyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria