Declension table of ?kṛtāvastha

Deva

NeuterSingularDualPlural
Nominativekṛtāvastham kṛtāvasthe kṛtāvasthāni
Vocativekṛtāvastha kṛtāvasthe kṛtāvasthāni
Accusativekṛtāvastham kṛtāvasthe kṛtāvasthāni
Instrumentalkṛtāvasthena kṛtāvasthābhyām kṛtāvasthaiḥ
Dativekṛtāvasthāya kṛtāvasthābhyām kṛtāvasthebhyaḥ
Ablativekṛtāvasthāt kṛtāvasthābhyām kṛtāvasthebhyaḥ
Genitivekṛtāvasthasya kṛtāvasthayoḥ kṛtāvasthānām
Locativekṛtāvasthe kṛtāvasthayoḥ kṛtāvastheṣu

Compound kṛtāvastha -

Adverb -kṛtāvastham -kṛtāvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria