Declension table of ?kṛtāvasakthikā

Deva

FeminineSingularDualPlural
Nominativekṛtāvasakthikā kṛtāvasakthike kṛtāvasakthikāḥ
Vocativekṛtāvasakthike kṛtāvasakthike kṛtāvasakthikāḥ
Accusativekṛtāvasakthikām kṛtāvasakthike kṛtāvasakthikāḥ
Instrumentalkṛtāvasakthikayā kṛtāvasakthikābhyām kṛtāvasakthikābhiḥ
Dativekṛtāvasakthikāyai kṛtāvasakthikābhyām kṛtāvasakthikābhyaḥ
Ablativekṛtāvasakthikāyāḥ kṛtāvasakthikābhyām kṛtāvasakthikābhyaḥ
Genitivekṛtāvasakthikāyāḥ kṛtāvasakthikayoḥ kṛtāvasakthikānām
Locativekṛtāvasakthikāyām kṛtāvasakthikayoḥ kṛtāvasakthikāsu

Adverb -kṛtāvasakthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria