Declension table of ?kṛtāvasakthika

Deva

NeuterSingularDualPlural
Nominativekṛtāvasakthikam kṛtāvasakthike kṛtāvasakthikāni
Vocativekṛtāvasakthika kṛtāvasakthike kṛtāvasakthikāni
Accusativekṛtāvasakthikam kṛtāvasakthike kṛtāvasakthikāni
Instrumentalkṛtāvasakthikena kṛtāvasakthikābhyām kṛtāvasakthikaiḥ
Dativekṛtāvasakthikāya kṛtāvasakthikābhyām kṛtāvasakthikebhyaḥ
Ablativekṛtāvasakthikāt kṛtāvasakthikābhyām kṛtāvasakthikebhyaḥ
Genitivekṛtāvasakthikasya kṛtāvasakthikayoḥ kṛtāvasakthikānām
Locativekṛtāvasakthike kṛtāvasakthikayoḥ kṛtāvasakthikeṣu

Compound kṛtāvasakthika -

Adverb -kṛtāvasakthikam -kṛtāvasakthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria