Declension table of ?kṛtāvasakthika

Deva

MasculineSingularDualPlural
Nominativekṛtāvasakthikaḥ kṛtāvasakthikau kṛtāvasakthikāḥ
Vocativekṛtāvasakthika kṛtāvasakthikau kṛtāvasakthikāḥ
Accusativekṛtāvasakthikam kṛtāvasakthikau kṛtāvasakthikān
Instrumentalkṛtāvasakthikena kṛtāvasakthikābhyām kṛtāvasakthikaiḥ kṛtāvasakthikebhiḥ
Dativekṛtāvasakthikāya kṛtāvasakthikābhyām kṛtāvasakthikebhyaḥ
Ablativekṛtāvasakthikāt kṛtāvasakthikābhyām kṛtāvasakthikebhyaḥ
Genitivekṛtāvasakthikasya kṛtāvasakthikayoḥ kṛtāvasakthikānām
Locativekṛtāvasakthike kṛtāvasakthikayoḥ kṛtāvasakthikeṣu

Compound kṛtāvasakthika -

Adverb -kṛtāvasakthikam -kṛtāvasakthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria