Declension table of ?kṛtāvamarṣā

Deva

FeminineSingularDualPlural
Nominativekṛtāvamarṣā kṛtāvamarṣe kṛtāvamarṣāḥ
Vocativekṛtāvamarṣe kṛtāvamarṣe kṛtāvamarṣāḥ
Accusativekṛtāvamarṣām kṛtāvamarṣe kṛtāvamarṣāḥ
Instrumentalkṛtāvamarṣayā kṛtāvamarṣābhyām kṛtāvamarṣābhiḥ
Dativekṛtāvamarṣāyai kṛtāvamarṣābhyām kṛtāvamarṣābhyaḥ
Ablativekṛtāvamarṣāyāḥ kṛtāvamarṣābhyām kṛtāvamarṣābhyaḥ
Genitivekṛtāvamarṣāyāḥ kṛtāvamarṣayoḥ kṛtāvamarṣāṇām
Locativekṛtāvamarṣāyām kṛtāvamarṣayoḥ kṛtāvamarṣāsu

Adverb -kṛtāvamarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria