Declension table of ?kṛtāvadhi_ā

Deva

FeminineSingularDualPlural
Nominativekṛtāvadhi_ā kṛtāvadhi_e kṛtāvadhi_āḥ
Vocativekṛtāvadhi_e kṛtāvadhi_e kṛtāvadhi_āḥ
Accusativekṛtāvadhi_ām kṛtāvadhi_e kṛtāvadhi_āḥ
Instrumentalkṛtāvadhi_ayā kṛtāvadhi_ābhyām kṛtāvadhi_ābhiḥ
Dativekṛtāvadhi_āyai kṛtāvadhi_ābhyām kṛtāvadhi_ābhyaḥ
Ablativekṛtāvadhi_āyāḥ kṛtāvadhi_ābhyām kṛtāvadhi_ābhyaḥ
Genitivekṛtāvadhi_āyāḥ kṛtāvadhi_ayoḥ kṛtāvadhi_ānām
Locativekṛtāvadhi_āyām kṛtāvadhi_ayoḥ kṛtāvadhi_āsu

Adverb -kṛtāvadhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria