Declension table of ?kṛtāvadhi

Deva

NeuterSingularDualPlural
Nominativekṛtāvadhi kṛtāvadhinī kṛtāvadhīni
Vocativekṛtāvadhi kṛtāvadhinī kṛtāvadhīni
Accusativekṛtāvadhi kṛtāvadhinī kṛtāvadhīni
Instrumentalkṛtāvadhinā kṛtāvadhibhyām kṛtāvadhibhiḥ
Dativekṛtāvadhine kṛtāvadhibhyām kṛtāvadhibhyaḥ
Ablativekṛtāvadhinaḥ kṛtāvadhibhyām kṛtāvadhibhyaḥ
Genitivekṛtāvadhinaḥ kṛtāvadhinoḥ kṛtāvadhīnām
Locativekṛtāvadhini kṛtāvadhinoḥ kṛtāvadhiṣu

Compound kṛtāvadhi -

Adverb -kṛtāvadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria