Declension table of ?kṛtāvāsā

Deva

FeminineSingularDualPlural
Nominativekṛtāvāsā kṛtāvāse kṛtāvāsāḥ
Vocativekṛtāvāse kṛtāvāse kṛtāvāsāḥ
Accusativekṛtāvāsām kṛtāvāse kṛtāvāsāḥ
Instrumentalkṛtāvāsayā kṛtāvāsābhyām kṛtāvāsābhiḥ
Dativekṛtāvāsāyai kṛtāvāsābhyām kṛtāvāsābhyaḥ
Ablativekṛtāvāsāyāḥ kṛtāvāsābhyām kṛtāvāsābhyaḥ
Genitivekṛtāvāsāyāḥ kṛtāvāsayoḥ kṛtāvāsānām
Locativekṛtāvāsāyām kṛtāvāsayoḥ kṛtāvāsāsu

Adverb -kṛtāvāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria