Declension table of ?kṛtāvāsa

Deva

NeuterSingularDualPlural
Nominativekṛtāvāsam kṛtāvāse kṛtāvāsāni
Vocativekṛtāvāsa kṛtāvāse kṛtāvāsāni
Accusativekṛtāvāsam kṛtāvāse kṛtāvāsāni
Instrumentalkṛtāvāsena kṛtāvāsābhyām kṛtāvāsaiḥ
Dativekṛtāvāsāya kṛtāvāsābhyām kṛtāvāsebhyaḥ
Ablativekṛtāvāsāt kṛtāvāsābhyām kṛtāvāsebhyaḥ
Genitivekṛtāvāsasya kṛtāvāsayoḥ kṛtāvāsānām
Locativekṛtāvāse kṛtāvāsayoḥ kṛtāvāseṣu

Compound kṛtāvāsa -

Adverb -kṛtāvāsam -kṛtāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria