Declension table of ?kṛtāvṛtti_ā

Deva

FeminineSingularDualPlural
Nominativekṛtāvṛtti_ā kṛtāvṛtti_e kṛtāvṛtti_āḥ
Vocativekṛtāvṛtti_e kṛtāvṛtti_e kṛtāvṛtti_āḥ
Accusativekṛtāvṛtti_ām kṛtāvṛtti_e kṛtāvṛtti_āḥ
Instrumentalkṛtāvṛtti_ayā kṛtāvṛtti_ābhyām kṛtāvṛtti_ābhiḥ
Dativekṛtāvṛtti_āyai kṛtāvṛtti_ābhyām kṛtāvṛtti_ābhyaḥ
Ablativekṛtāvṛtti_āyāḥ kṛtāvṛtti_ābhyām kṛtāvṛtti_ābhyaḥ
Genitivekṛtāvṛtti_āyāḥ kṛtāvṛtti_ayoḥ kṛtāvṛtti_ānām
Locativekṛtāvṛtti_āyām kṛtāvṛtti_ayoḥ kṛtāvṛtti_āsu

Adverb -kṛtāvṛtti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria