Declension table of ?kṛtāvṛtti

Deva

NeuterSingularDualPlural
Nominativekṛtāvṛtti kṛtāvṛttinī kṛtāvṛttīni
Vocativekṛtāvṛtti kṛtāvṛttinī kṛtāvṛttīni
Accusativekṛtāvṛtti kṛtāvṛttinī kṛtāvṛttīni
Instrumentalkṛtāvṛttinā kṛtāvṛttibhyām kṛtāvṛttibhiḥ
Dativekṛtāvṛttine kṛtāvṛttibhyām kṛtāvṛttibhyaḥ
Ablativekṛtāvṛttinaḥ kṛtāvṛttibhyām kṛtāvṛttibhyaḥ
Genitivekṛtāvṛttinaḥ kṛtāvṛttinoḥ kṛtāvṛttīnām
Locativekṛtāvṛttini kṛtāvṛttinoḥ kṛtāvṛttiṣu

Compound kṛtāvṛtti -

Adverb -kṛtāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria