Declension table of ?kṛtātman

Deva

MasculineSingularDualPlural
Nominativekṛtātmā kṛtātmānau kṛtātmānaḥ
Vocativekṛtātman kṛtātmānau kṛtātmānaḥ
Accusativekṛtātmānam kṛtātmānau kṛtātmanaḥ
Instrumentalkṛtātmanā kṛtātmabhyām kṛtātmabhiḥ
Dativekṛtātmane kṛtātmabhyām kṛtātmabhyaḥ
Ablativekṛtātmanaḥ kṛtātmabhyām kṛtātmabhyaḥ
Genitivekṛtātmanaḥ kṛtātmanoḥ kṛtātmanām
Locativekṛtātmani kṛtātmanoḥ kṛtātmasu

Compound kṛtātma -

Adverb -kṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria