Declension table of ?kṛtātithya

Deva

NeuterSingularDualPlural
Nominativekṛtātithyam kṛtātithye kṛtātithyāni
Vocativekṛtātithya kṛtātithye kṛtātithyāni
Accusativekṛtātithyam kṛtātithye kṛtātithyāni
Instrumentalkṛtātithyena kṛtātithyābhyām kṛtātithyaiḥ
Dativekṛtātithyāya kṛtātithyābhyām kṛtātithyebhyaḥ
Ablativekṛtātithyāt kṛtātithyābhyām kṛtātithyebhyaḥ
Genitivekṛtātithyasya kṛtātithyayoḥ kṛtātithyānām
Locativekṛtātithye kṛtātithyayoḥ kṛtātithyeṣu

Compound kṛtātithya -

Adverb -kṛtātithyam -kṛtātithyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria