Declension table of ?kṛtāspadā

Deva

FeminineSingularDualPlural
Nominativekṛtāspadā kṛtāspade kṛtāspadāḥ
Vocativekṛtāspade kṛtāspade kṛtāspadāḥ
Accusativekṛtāspadām kṛtāspade kṛtāspadāḥ
Instrumentalkṛtāspadayā kṛtāspadābhyām kṛtāspadābhiḥ
Dativekṛtāspadāyai kṛtāspadābhyām kṛtāspadābhyaḥ
Ablativekṛtāspadāyāḥ kṛtāspadābhyām kṛtāspadābhyaḥ
Genitivekṛtāspadāyāḥ kṛtāspadayoḥ kṛtāspadānām
Locativekṛtāspadāyām kṛtāspadayoḥ kṛtāspadāsu

Adverb -kṛtāspadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria