Declension table of ?kṛtāspada

Deva

NeuterSingularDualPlural
Nominativekṛtāspadam kṛtāspade kṛtāspadāni
Vocativekṛtāspada kṛtāspade kṛtāspadāni
Accusativekṛtāspadam kṛtāspade kṛtāspadāni
Instrumentalkṛtāspadena kṛtāspadābhyām kṛtāspadaiḥ
Dativekṛtāspadāya kṛtāspadābhyām kṛtāspadebhyaḥ
Ablativekṛtāspadāt kṛtāspadābhyām kṛtāspadebhyaḥ
Genitivekṛtāspadasya kṛtāspadayoḥ kṛtāspadānām
Locativekṛtāspade kṛtāspadayoḥ kṛtāspadeṣu

Compound kṛtāspada -

Adverb -kṛtāspadam -kṛtāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria