Declension table of ?kṛtāspada

Deva

MasculineSingularDualPlural
Nominativekṛtāspadaḥ kṛtāspadau kṛtāspadāḥ
Vocativekṛtāspada kṛtāspadau kṛtāspadāḥ
Accusativekṛtāspadam kṛtāspadau kṛtāspadān
Instrumentalkṛtāspadena kṛtāspadābhyām kṛtāspadaiḥ kṛtāspadebhiḥ
Dativekṛtāspadāya kṛtāspadābhyām kṛtāspadebhyaḥ
Ablativekṛtāspadāt kṛtāspadābhyām kṛtāspadebhyaḥ
Genitivekṛtāspadasya kṛtāspadayoḥ kṛtāspadānām
Locativekṛtāspade kṛtāspadayoḥ kṛtāspadeṣu

Compound kṛtāspada -

Adverb -kṛtāspadam -kṛtāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria