Declension table of ?kṛtāskandanā

Deva

FeminineSingularDualPlural
Nominativekṛtāskandanā kṛtāskandane kṛtāskandanāḥ
Vocativekṛtāskandane kṛtāskandane kṛtāskandanāḥ
Accusativekṛtāskandanām kṛtāskandane kṛtāskandanāḥ
Instrumentalkṛtāskandanayā kṛtāskandanābhyām kṛtāskandanābhiḥ
Dativekṛtāskandanāyai kṛtāskandanābhyām kṛtāskandanābhyaḥ
Ablativekṛtāskandanāyāḥ kṛtāskandanābhyām kṛtāskandanābhyaḥ
Genitivekṛtāskandanāyāḥ kṛtāskandanayoḥ kṛtāskandanānām
Locativekṛtāskandanāyām kṛtāskandanayoḥ kṛtāskandanāsu

Adverb -kṛtāskandanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria