Declension table of ?kṛtāskandana

Deva

NeuterSingularDualPlural
Nominativekṛtāskandanam kṛtāskandane kṛtāskandanāni
Vocativekṛtāskandana kṛtāskandane kṛtāskandanāni
Accusativekṛtāskandanam kṛtāskandane kṛtāskandanāni
Instrumentalkṛtāskandanena kṛtāskandanābhyām kṛtāskandanaiḥ
Dativekṛtāskandanāya kṛtāskandanābhyām kṛtāskandanebhyaḥ
Ablativekṛtāskandanāt kṛtāskandanābhyām kṛtāskandanebhyaḥ
Genitivekṛtāskandanasya kṛtāskandanayoḥ kṛtāskandanānām
Locativekṛtāskandane kṛtāskandanayoḥ kṛtāskandaneṣu

Compound kṛtāskandana -

Adverb -kṛtāskandanam -kṛtāskandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria