Declension table of ?kṛtāsanaparigrahā

Deva

FeminineSingularDualPlural
Nominativekṛtāsanaparigrahā kṛtāsanaparigrahe kṛtāsanaparigrahāḥ
Vocativekṛtāsanaparigrahe kṛtāsanaparigrahe kṛtāsanaparigrahāḥ
Accusativekṛtāsanaparigrahām kṛtāsanaparigrahe kṛtāsanaparigrahāḥ
Instrumentalkṛtāsanaparigrahayā kṛtāsanaparigrahābhyām kṛtāsanaparigrahābhiḥ
Dativekṛtāsanaparigrahāyai kṛtāsanaparigrahābhyām kṛtāsanaparigrahābhyaḥ
Ablativekṛtāsanaparigrahāyāḥ kṛtāsanaparigrahābhyām kṛtāsanaparigrahābhyaḥ
Genitivekṛtāsanaparigrahāyāḥ kṛtāsanaparigrahayoḥ kṛtāsanaparigrahāṇām
Locativekṛtāsanaparigrahāyām kṛtāsanaparigrahayoḥ kṛtāsanaparigrahāsu

Adverb -kṛtāsanaparigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria