Declension table of ?kṛtāsanaparigraha

Deva

NeuterSingularDualPlural
Nominativekṛtāsanaparigraham kṛtāsanaparigrahe kṛtāsanaparigrahāṇi
Vocativekṛtāsanaparigraha kṛtāsanaparigrahe kṛtāsanaparigrahāṇi
Accusativekṛtāsanaparigraham kṛtāsanaparigrahe kṛtāsanaparigrahāṇi
Instrumentalkṛtāsanaparigraheṇa kṛtāsanaparigrahābhyām kṛtāsanaparigrahaiḥ
Dativekṛtāsanaparigrahāya kṛtāsanaparigrahābhyām kṛtāsanaparigrahebhyaḥ
Ablativekṛtāsanaparigrahāt kṛtāsanaparigrahābhyām kṛtāsanaparigrahebhyaḥ
Genitivekṛtāsanaparigrahasya kṛtāsanaparigrahayoḥ kṛtāsanaparigrahāṇām
Locativekṛtāsanaparigrahe kṛtāsanaparigrahayoḥ kṛtāsanaparigraheṣu

Compound kṛtāsanaparigraha -

Adverb -kṛtāsanaparigraham -kṛtāsanaparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria