Declension table of ?kṛtāsanaparigraha

Deva

MasculineSingularDualPlural
Nominativekṛtāsanaparigrahaḥ kṛtāsanaparigrahau kṛtāsanaparigrahāḥ
Vocativekṛtāsanaparigraha kṛtāsanaparigrahau kṛtāsanaparigrahāḥ
Accusativekṛtāsanaparigraham kṛtāsanaparigrahau kṛtāsanaparigrahān
Instrumentalkṛtāsanaparigraheṇa kṛtāsanaparigrahābhyām kṛtāsanaparigrahaiḥ kṛtāsanaparigrahebhiḥ
Dativekṛtāsanaparigrahāya kṛtāsanaparigrahābhyām kṛtāsanaparigrahebhyaḥ
Ablativekṛtāsanaparigrahāt kṛtāsanaparigrahābhyām kṛtāsanaparigrahebhyaḥ
Genitivekṛtāsanaparigrahasya kṛtāsanaparigrahayoḥ kṛtāsanaparigrahāṇām
Locativekṛtāsanaparigrahe kṛtāsanaparigrahayoḥ kṛtāsanaparigraheṣu

Compound kṛtāsanaparigraha -

Adverb -kṛtāsanaparigraham -kṛtāsanaparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria