Declension table of ?kṛtārthīkaraṇa

Deva

MasculineSingularDualPlural
Nominativekṛtārthīkaraṇaḥ kṛtārthīkaraṇau kṛtārthīkaraṇāḥ
Vocativekṛtārthīkaraṇa kṛtārthīkaraṇau kṛtārthīkaraṇāḥ
Accusativekṛtārthīkaraṇam kṛtārthīkaraṇau kṛtārthīkaraṇān
Instrumentalkṛtārthīkaraṇena kṛtārthīkaraṇābhyām kṛtārthīkaraṇaiḥ kṛtārthīkaraṇebhiḥ
Dativekṛtārthīkaraṇāya kṛtārthīkaraṇābhyām kṛtārthīkaraṇebhyaḥ
Ablativekṛtārthīkaraṇāt kṛtārthīkaraṇābhyām kṛtārthīkaraṇebhyaḥ
Genitivekṛtārthīkaraṇasya kṛtārthīkaraṇayoḥ kṛtārthīkaraṇānām
Locativekṛtārthīkaraṇe kṛtārthīkaraṇayoḥ kṛtārthīkaraṇeṣu

Compound kṛtārthīkaraṇa -

Adverb -kṛtārthīkaraṇam -kṛtārthīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria