Declension table of ?kṛtārthīkṛtā

Deva

FeminineSingularDualPlural
Nominativekṛtārthīkṛtā kṛtārthīkṛte kṛtārthīkṛtāḥ
Vocativekṛtārthīkṛte kṛtārthīkṛte kṛtārthīkṛtāḥ
Accusativekṛtārthīkṛtām kṛtārthīkṛte kṛtārthīkṛtāḥ
Instrumentalkṛtārthīkṛtayā kṛtārthīkṛtābhyām kṛtārthīkṛtābhiḥ
Dativekṛtārthīkṛtāyai kṛtārthīkṛtābhyām kṛtārthīkṛtābhyaḥ
Ablativekṛtārthīkṛtāyāḥ kṛtārthīkṛtābhyām kṛtārthīkṛtābhyaḥ
Genitivekṛtārthīkṛtāyāḥ kṛtārthīkṛtayoḥ kṛtārthīkṛtānām
Locativekṛtārthīkṛtāyām kṛtārthīkṛtayoḥ kṛtārthīkṛtāsu

Adverb -kṛtārthīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria