Declension table of ?kṛtārthībhūtā

Deva

FeminineSingularDualPlural
Nominativekṛtārthībhūtā kṛtārthībhūte kṛtārthībhūtāḥ
Vocativekṛtārthībhūte kṛtārthībhūte kṛtārthībhūtāḥ
Accusativekṛtārthībhūtām kṛtārthībhūte kṛtārthībhūtāḥ
Instrumentalkṛtārthībhūtayā kṛtārthībhūtābhyām kṛtārthībhūtābhiḥ
Dativekṛtārthībhūtāyai kṛtārthībhūtābhyām kṛtārthībhūtābhyaḥ
Ablativekṛtārthībhūtāyāḥ kṛtārthībhūtābhyām kṛtārthībhūtābhyaḥ
Genitivekṛtārthībhūtāyāḥ kṛtārthībhūtayoḥ kṛtārthībhūtānām
Locativekṛtārthībhūtāyām kṛtārthībhūtayoḥ kṛtārthībhūtāsu

Adverb -kṛtārthībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria