Declension table of ?kṛtārthībhūta

Deva

NeuterSingularDualPlural
Nominativekṛtārthībhūtam kṛtārthībhūte kṛtārthībhūtāni
Vocativekṛtārthībhūta kṛtārthībhūte kṛtārthībhūtāni
Accusativekṛtārthībhūtam kṛtārthībhūte kṛtārthībhūtāni
Instrumentalkṛtārthībhūtena kṛtārthībhūtābhyām kṛtārthībhūtaiḥ
Dativekṛtārthībhūtāya kṛtārthībhūtābhyām kṛtārthībhūtebhyaḥ
Ablativekṛtārthībhūtāt kṛtārthībhūtābhyām kṛtārthībhūtebhyaḥ
Genitivekṛtārthībhūtasya kṛtārthībhūtayoḥ kṛtārthībhūtānām
Locativekṛtārthībhūte kṛtārthībhūtayoḥ kṛtārthībhūteṣu

Compound kṛtārthībhūta -

Adverb -kṛtārthībhūtam -kṛtārthībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria