Declension table of ?kṛtārthībhūta

Deva

MasculineSingularDualPlural
Nominativekṛtārthībhūtaḥ kṛtārthībhūtau kṛtārthībhūtāḥ
Vocativekṛtārthībhūta kṛtārthībhūtau kṛtārthībhūtāḥ
Accusativekṛtārthībhūtam kṛtārthībhūtau kṛtārthībhūtān
Instrumentalkṛtārthībhūtena kṛtārthībhūtābhyām kṛtārthībhūtaiḥ kṛtārthībhūtebhiḥ
Dativekṛtārthībhūtāya kṛtārthībhūtābhyām kṛtārthībhūtebhyaḥ
Ablativekṛtārthībhūtāt kṛtārthībhūtābhyām kṛtārthībhūtebhyaḥ
Genitivekṛtārthībhūtasya kṛtārthībhūtayoḥ kṛtārthībhūtānām
Locativekṛtārthībhūte kṛtārthībhūtayoḥ kṛtārthībhūteṣu

Compound kṛtārthībhūta -

Adverb -kṛtārthībhūtam -kṛtārthībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria