Declension table of ?kṛtārthatva

Deva

NeuterSingularDualPlural
Nominativekṛtārthatvam kṛtārthatve kṛtārthatvāni
Vocativekṛtārthatva kṛtārthatve kṛtārthatvāni
Accusativekṛtārthatvam kṛtārthatve kṛtārthatvāni
Instrumentalkṛtārthatvena kṛtārthatvābhyām kṛtārthatvaiḥ
Dativekṛtārthatvāya kṛtārthatvābhyām kṛtārthatvebhyaḥ
Ablativekṛtārthatvāt kṛtārthatvābhyām kṛtārthatvebhyaḥ
Genitivekṛtārthatvasya kṛtārthatvayoḥ kṛtārthatvānām
Locativekṛtārthatve kṛtārthatvayoḥ kṛtārthatveṣu

Compound kṛtārthatva -

Adverb -kṛtārthatvam -kṛtārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria