Declension table of ?kṛtārthanīya

Deva

MasculineSingularDualPlural
Nominativekṛtārthanīyaḥ kṛtārthanīyau kṛtārthanīyāḥ
Vocativekṛtārthanīya kṛtārthanīyau kṛtārthanīyāḥ
Accusativekṛtārthanīyam kṛtārthanīyau kṛtārthanīyān
Instrumentalkṛtārthanīyena kṛtārthanīyābhyām kṛtārthanīyaiḥ kṛtārthanīyebhiḥ
Dativekṛtārthanīyāya kṛtārthanīyābhyām kṛtārthanīyebhyaḥ
Ablativekṛtārthanīyāt kṛtārthanīyābhyām kṛtārthanīyebhyaḥ
Genitivekṛtārthanīyasya kṛtārthanīyayoḥ kṛtārthanīyānām
Locativekṛtārthanīye kṛtārthanīyayoḥ kṛtārthanīyeṣu

Compound kṛtārthanīya -

Adverb -kṛtārthanīyam -kṛtārthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria