Declension table of ?kṛtārtanāda

Deva

MasculineSingularDualPlural
Nominativekṛtārtanādaḥ kṛtārtanādau kṛtārtanādāḥ
Vocativekṛtārtanāda kṛtārtanādau kṛtārtanādāḥ
Accusativekṛtārtanādam kṛtārtanādau kṛtārtanādān
Instrumentalkṛtārtanādena kṛtārtanādābhyām kṛtārtanādaiḥ kṛtārtanādebhiḥ
Dativekṛtārtanādāya kṛtārtanādābhyām kṛtārtanādebhyaḥ
Ablativekṛtārtanādāt kṛtārtanādābhyām kṛtārtanādebhyaḥ
Genitivekṛtārtanādasya kṛtārtanādayoḥ kṛtārtanādānām
Locativekṛtārtanāde kṛtārtanādayoḥ kṛtārtanādeṣu

Compound kṛtārtanāda -

Adverb -kṛtārtanādam -kṛtārtanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria