Declension table of ?kṛtāparādhā

Deva

FeminineSingularDualPlural
Nominativekṛtāparādhā kṛtāparādhe kṛtāparādhāḥ
Vocativekṛtāparādhe kṛtāparādhe kṛtāparādhāḥ
Accusativekṛtāparādhām kṛtāparādhe kṛtāparādhāḥ
Instrumentalkṛtāparādhayā kṛtāparādhābhyām kṛtāparādhābhiḥ
Dativekṛtāparādhāyai kṛtāparādhābhyām kṛtāparādhābhyaḥ
Ablativekṛtāparādhāyāḥ kṛtāparādhābhyām kṛtāparādhābhyaḥ
Genitivekṛtāparādhāyāḥ kṛtāparādhayoḥ kṛtāparādhānām
Locativekṛtāparādhāyām kṛtāparādhayoḥ kṛtāparādhāsu

Adverb -kṛtāparādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria