Declension table of ?kṛtāparādha

Deva

MasculineSingularDualPlural
Nominativekṛtāparādhaḥ kṛtāparādhau kṛtāparādhāḥ
Vocativekṛtāparādha kṛtāparādhau kṛtāparādhāḥ
Accusativekṛtāparādham kṛtāparādhau kṛtāparādhān
Instrumentalkṛtāparādhena kṛtāparādhābhyām kṛtāparādhaiḥ kṛtāparādhebhiḥ
Dativekṛtāparādhāya kṛtāparādhābhyām kṛtāparādhebhyaḥ
Ablativekṛtāparādhāt kṛtāparādhābhyām kṛtāparādhebhyaḥ
Genitivekṛtāparādhasya kṛtāparādhayoḥ kṛtāparādhānām
Locativekṛtāparādhe kṛtāparādhayoḥ kṛtāparādheṣu

Compound kṛtāparādha -

Adverb -kṛtāparādham -kṛtāparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria