Declension table of ?kṛtāpakāra

Deva

MasculineSingularDualPlural
Nominativekṛtāpakāraḥ kṛtāpakārau kṛtāpakārāḥ
Vocativekṛtāpakāra kṛtāpakārau kṛtāpakārāḥ
Accusativekṛtāpakāram kṛtāpakārau kṛtāpakārān
Instrumentalkṛtāpakāreṇa kṛtāpakārābhyām kṛtāpakāraiḥ kṛtāpakārebhiḥ
Dativekṛtāpakārāya kṛtāpakārābhyām kṛtāpakārebhyaḥ
Ablativekṛtāpakārāt kṛtāpakārābhyām kṛtāpakārebhyaḥ
Genitivekṛtāpakārasya kṛtāpakārayoḥ kṛtāpakārāṇām
Locativekṛtāpakāre kṛtāpakārayoḥ kṛtāpakāreṣu

Compound kṛtāpakāra -

Adverb -kṛtāpakāram -kṛtāpakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria