Declension table of ?kṛtāpadāna

Deva

MasculineSingularDualPlural
Nominativekṛtāpadānaḥ kṛtāpadānau kṛtāpadānāḥ
Vocativekṛtāpadāna kṛtāpadānau kṛtāpadānāḥ
Accusativekṛtāpadānam kṛtāpadānau kṛtāpadānān
Instrumentalkṛtāpadānena kṛtāpadānābhyām kṛtāpadānaiḥ kṛtāpadānebhiḥ
Dativekṛtāpadānāya kṛtāpadānābhyām kṛtāpadānebhyaḥ
Ablativekṛtāpadānāt kṛtāpadānābhyām kṛtāpadānebhyaḥ
Genitivekṛtāpadānasya kṛtāpadānayoḥ kṛtāpadānānām
Locativekṛtāpadāne kṛtāpadānayoḥ kṛtāpadāneṣu

Compound kṛtāpadāna -

Adverb -kṛtāpadānam -kṛtāpadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria