Declension table of ?kṛtānuvyādhā

Deva

FeminineSingularDualPlural
Nominativekṛtānuvyādhā kṛtānuvyādhe kṛtānuvyādhāḥ
Vocativekṛtānuvyādhe kṛtānuvyādhe kṛtānuvyādhāḥ
Accusativekṛtānuvyādhām kṛtānuvyādhe kṛtānuvyādhāḥ
Instrumentalkṛtānuvyādhayā kṛtānuvyādhābhyām kṛtānuvyādhābhiḥ
Dativekṛtānuvyādhāyai kṛtānuvyādhābhyām kṛtānuvyādhābhyaḥ
Ablativekṛtānuvyādhāyāḥ kṛtānuvyādhābhyām kṛtānuvyādhābhyaḥ
Genitivekṛtānuvyādhāyāḥ kṛtānuvyādhayoḥ kṛtānuvyādhānām
Locativekṛtānuvyādhāyām kṛtānuvyādhayoḥ kṛtānuvyādhāsu

Adverb -kṛtānuvyādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria