Declension table of ?kṛtānusāra

Deva

MasculineSingularDualPlural
Nominativekṛtānusāraḥ kṛtānusārau kṛtānusārāḥ
Vocativekṛtānusāra kṛtānusārau kṛtānusārāḥ
Accusativekṛtānusāram kṛtānusārau kṛtānusārān
Instrumentalkṛtānusāreṇa kṛtānusārābhyām kṛtānusāraiḥ kṛtānusārebhiḥ
Dativekṛtānusārāya kṛtānusārābhyām kṛtānusārebhyaḥ
Ablativekṛtānusārāt kṛtānusārābhyām kṛtānusārebhyaḥ
Genitivekṛtānusārasya kṛtānusārayoḥ kṛtānusārāṇām
Locativekṛtānusāre kṛtānusārayoḥ kṛtānusāreṣu

Compound kṛtānusāra -

Adverb -kṛtānusāram -kṛtānusārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria