Declension table of ?kṛtānukūlyā

Deva

FeminineSingularDualPlural
Nominativekṛtānukūlyā kṛtānukūlye kṛtānukūlyāḥ
Vocativekṛtānukūlye kṛtānukūlye kṛtānukūlyāḥ
Accusativekṛtānukūlyām kṛtānukūlye kṛtānukūlyāḥ
Instrumentalkṛtānukūlyayā kṛtānukūlyābhyām kṛtānukūlyābhiḥ
Dativekṛtānukūlyāyai kṛtānukūlyābhyām kṛtānukūlyābhyaḥ
Ablativekṛtānukūlyāyāḥ kṛtānukūlyābhyām kṛtānukūlyābhyaḥ
Genitivekṛtānukūlyāyāḥ kṛtānukūlyayoḥ kṛtānukūlyānām
Locativekṛtānukūlyāyām kṛtānukūlyayoḥ kṛtānukūlyāsu

Adverb -kṛtānukūlyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria