Declension table of ?kṛtānukarā

Deva

FeminineSingularDualPlural
Nominativekṛtānukarā kṛtānukare kṛtānukarāḥ
Vocativekṛtānukare kṛtānukare kṛtānukarāḥ
Accusativekṛtānukarām kṛtānukare kṛtānukarāḥ
Instrumentalkṛtānukarayā kṛtānukarābhyām kṛtānukarābhiḥ
Dativekṛtānukarāyai kṛtānukarābhyām kṛtānukarābhyaḥ
Ablativekṛtānukarāyāḥ kṛtānukarābhyām kṛtānukarābhyaḥ
Genitivekṛtānukarāyāḥ kṛtānukarayoḥ kṛtānukarāṇām
Locativekṛtānukarāyām kṛtānukarayoḥ kṛtānukarāsu

Adverb -kṛtānukaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria