Declension table of ?kṛtānukṛtakārin

Deva

NeuterSingularDualPlural
Nominativekṛtānukṛtakāri kṛtānukṛtakāriṇī kṛtānukṛtakārīṇi
Vocativekṛtānukṛtakārin kṛtānukṛtakāri kṛtānukṛtakāriṇī kṛtānukṛtakārīṇi
Accusativekṛtānukṛtakāri kṛtānukṛtakāriṇī kṛtānukṛtakārīṇi
Instrumentalkṛtānukṛtakāriṇā kṛtānukṛtakāribhyām kṛtānukṛtakāribhiḥ
Dativekṛtānukṛtakāriṇe kṛtānukṛtakāribhyām kṛtānukṛtakāribhyaḥ
Ablativekṛtānukṛtakāriṇaḥ kṛtānukṛtakāribhyām kṛtānukṛtakāribhyaḥ
Genitivekṛtānukṛtakāriṇaḥ kṛtānukṛtakāriṇoḥ kṛtānukṛtakāriṇām
Locativekṛtānukṛtakāriṇi kṛtānukṛtakāriṇoḥ kṛtānukṛtakāriṣu

Compound kṛtānukṛtakāri -

Adverb -kṛtānukṛtakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria