Declension table of ?kṛtānukṛtakāriṇī

Deva

FeminineSingularDualPlural
Nominativekṛtānukṛtakāriṇī kṛtānukṛtakāriṇyau kṛtānukṛtakāriṇyaḥ
Vocativekṛtānukṛtakāriṇi kṛtānukṛtakāriṇyau kṛtānukṛtakāriṇyaḥ
Accusativekṛtānukṛtakāriṇīm kṛtānukṛtakāriṇyau kṛtānukṛtakāriṇīḥ
Instrumentalkṛtānukṛtakāriṇyā kṛtānukṛtakāriṇībhyām kṛtānukṛtakāriṇībhiḥ
Dativekṛtānukṛtakāriṇyai kṛtānukṛtakāriṇībhyām kṛtānukṛtakāriṇībhyaḥ
Ablativekṛtānukṛtakāriṇyāḥ kṛtānukṛtakāriṇībhyām kṛtānukṛtakāriṇībhyaḥ
Genitivekṛtānukṛtakāriṇyāḥ kṛtānukṛtakāriṇyoḥ kṛtānukṛtakāriṇīnām
Locativekṛtānukṛtakāriṇyām kṛtānukṛtakāriṇyoḥ kṛtānukṛtakāriṇīṣu

Compound kṛtānukṛtakāriṇi - kṛtānukṛtakāriṇī -

Adverb -kṛtānukṛtakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria