Declension table of ?kṛtāntarā

Deva

FeminineSingularDualPlural
Nominativekṛtāntarā kṛtāntare kṛtāntarāḥ
Vocativekṛtāntare kṛtāntare kṛtāntarāḥ
Accusativekṛtāntarām kṛtāntare kṛtāntarāḥ
Instrumentalkṛtāntarayā kṛtāntarābhyām kṛtāntarābhiḥ
Dativekṛtāntarāyai kṛtāntarābhyām kṛtāntarābhyaḥ
Ablativekṛtāntarāyāḥ kṛtāntarābhyām kṛtāntarābhyaḥ
Genitivekṛtāntarāyāḥ kṛtāntarayoḥ kṛtāntarāṇām
Locativekṛtāntarāyām kṛtāntarayoḥ kṛtāntarāsu

Adverb -kṛtāntaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria