Declension table of ?kṛtāntara

Deva

NeuterSingularDualPlural
Nominativekṛtāntaram kṛtāntare kṛtāntarāṇi
Vocativekṛtāntara kṛtāntare kṛtāntarāṇi
Accusativekṛtāntaram kṛtāntare kṛtāntarāṇi
Instrumentalkṛtāntareṇa kṛtāntarābhyām kṛtāntaraiḥ
Dativekṛtāntarāya kṛtāntarābhyām kṛtāntarebhyaḥ
Ablativekṛtāntarāt kṛtāntarābhyām kṛtāntarebhyaḥ
Genitivekṛtāntarasya kṛtāntarayoḥ kṛtāntarāṇām
Locativekṛtāntare kṛtāntarayoḥ kṛtāntareṣu

Compound kṛtāntara -

Adverb -kṛtāntaram -kṛtāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria