Declension table of ?kṛtāntakālāsura

Deva

MasculineSingularDualPlural
Nominativekṛtāntakālāsuraḥ kṛtāntakālāsurau kṛtāntakālāsurāḥ
Vocativekṛtāntakālāsura kṛtāntakālāsurau kṛtāntakālāsurāḥ
Accusativekṛtāntakālāsuram kṛtāntakālāsurau kṛtāntakālāsurān
Instrumentalkṛtāntakālāsureṇa kṛtāntakālāsurābhyām kṛtāntakālāsuraiḥ kṛtāntakālāsurebhiḥ
Dativekṛtāntakālāsurāya kṛtāntakālāsurābhyām kṛtāntakālāsurebhyaḥ
Ablativekṛtāntakālāsurāt kṛtāntakālāsurābhyām kṛtāntakālāsurebhyaḥ
Genitivekṛtāntakālāsurasya kṛtāntakālāsurayoḥ kṛtāntakālāsurāṇām
Locativekṛtāntakālāsure kṛtāntakālāsurayoḥ kṛtāntakālāsureṣu

Compound kṛtāntakālāsura -

Adverb -kṛtāntakālāsuram -kṛtāntakālāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria