Declension table of ?kṛtānati

Deva

MasculineSingularDualPlural
Nominativekṛtānatiḥ kṛtānatī kṛtānatayaḥ
Vocativekṛtānate kṛtānatī kṛtānatayaḥ
Accusativekṛtānatim kṛtānatī kṛtānatīn
Instrumentalkṛtānatinā kṛtānatibhyām kṛtānatibhiḥ
Dativekṛtānataye kṛtānatibhyām kṛtānatibhyaḥ
Ablativekṛtānateḥ kṛtānatibhyām kṛtānatibhyaḥ
Genitivekṛtānateḥ kṛtānatyoḥ kṛtānatīnām
Locativekṛtānatau kṛtānatyoḥ kṛtānatiṣu

Compound kṛtānati -

Adverb -kṛtānati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria