Declension table of ?kṛtānana

Deva

NeuterSingularDualPlural
Nominativekṛtānanam kṛtānane kṛtānanāni
Vocativekṛtānana kṛtānane kṛtānanāni
Accusativekṛtānanam kṛtānane kṛtānanāni
Instrumentalkṛtānanena kṛtānanābhyām kṛtānanaiḥ
Dativekṛtānanāya kṛtānanābhyām kṛtānanebhyaḥ
Ablativekṛtānanāt kṛtānanābhyām kṛtānanebhyaḥ
Genitivekṛtānanasya kṛtānanayoḥ kṛtānanānām
Locativekṛtānane kṛtānanayoḥ kṛtānaneṣu

Compound kṛtānana -

Adverb -kṛtānanam -kṛtānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria