Declension table of ?kṛtālaya

Deva

MasculineSingularDualPlural
Nominativekṛtālayaḥ kṛtālayau kṛtālayāḥ
Vocativekṛtālaya kṛtālayau kṛtālayāḥ
Accusativekṛtālayam kṛtālayau kṛtālayān
Instrumentalkṛtālayena kṛtālayābhyām kṛtālayaiḥ kṛtālayebhiḥ
Dativekṛtālayāya kṛtālayābhyām kṛtālayebhyaḥ
Ablativekṛtālayāt kṛtālayābhyām kṛtālayebhyaḥ
Genitivekṛtālayasya kṛtālayayoḥ kṛtālayānām
Locativekṛtālaye kṛtālayayoḥ kṛtālayeṣu

Compound kṛtālaya -

Adverb -kṛtālayam -kṛtālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria