Declension table of ?kṛtākṛtyasama

Deva

MasculineSingularDualPlural
Nominativekṛtākṛtyasamaḥ kṛtākṛtyasamau kṛtākṛtyasamāḥ
Vocativekṛtākṛtyasama kṛtākṛtyasamau kṛtākṛtyasamāḥ
Accusativekṛtākṛtyasamam kṛtākṛtyasamau kṛtākṛtyasamān
Instrumentalkṛtākṛtyasamena kṛtākṛtyasamābhyām kṛtākṛtyasamaiḥ kṛtākṛtyasamebhiḥ
Dativekṛtākṛtyasamāya kṛtākṛtyasamābhyām kṛtākṛtyasamebhyaḥ
Ablativekṛtākṛtyasamāt kṛtākṛtyasamābhyām kṛtākṛtyasamebhyaḥ
Genitivekṛtākṛtyasamasya kṛtākṛtyasamayoḥ kṛtākṛtyasamānām
Locativekṛtākṛtyasame kṛtākṛtyasamayoḥ kṛtākṛtyasameṣu

Compound kṛtākṛtyasama -

Adverb -kṛtākṛtyasamam -kṛtākṛtyasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria