Declension table of ?kṛtākṛtaprasaṅginī

Deva

FeminineSingularDualPlural
Nominativekṛtākṛtaprasaṅginī kṛtākṛtaprasaṅginyau kṛtākṛtaprasaṅginyaḥ
Vocativekṛtākṛtaprasaṅgini kṛtākṛtaprasaṅginyau kṛtākṛtaprasaṅginyaḥ
Accusativekṛtākṛtaprasaṅginīm kṛtākṛtaprasaṅginyau kṛtākṛtaprasaṅginīḥ
Instrumentalkṛtākṛtaprasaṅginyā kṛtākṛtaprasaṅginībhyām kṛtākṛtaprasaṅginībhiḥ
Dativekṛtākṛtaprasaṅginyai kṛtākṛtaprasaṅginībhyām kṛtākṛtaprasaṅginībhyaḥ
Ablativekṛtākṛtaprasaṅginyāḥ kṛtākṛtaprasaṅginībhyām kṛtākṛtaprasaṅginībhyaḥ
Genitivekṛtākṛtaprasaṅginyāḥ kṛtākṛtaprasaṅginyoḥ kṛtākṛtaprasaṅginīnām
Locativekṛtākṛtaprasaṅginyām kṛtākṛtaprasaṅginyoḥ kṛtākṛtaprasaṅginīṣu

Compound kṛtākṛtaprasaṅgini - kṛtākṛtaprasaṅginī -

Adverb -kṛtākṛtaprasaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria