Declension table of ?kṛtākṛtaprasaṅgin

Deva

MasculineSingularDualPlural
Nominativekṛtākṛtaprasaṅgī kṛtākṛtaprasaṅginau kṛtākṛtaprasaṅginaḥ
Vocativekṛtākṛtaprasaṅgin kṛtākṛtaprasaṅginau kṛtākṛtaprasaṅginaḥ
Accusativekṛtākṛtaprasaṅginam kṛtākṛtaprasaṅginau kṛtākṛtaprasaṅginaḥ
Instrumentalkṛtākṛtaprasaṅginā kṛtākṛtaprasaṅgibhyām kṛtākṛtaprasaṅgibhiḥ
Dativekṛtākṛtaprasaṅgine kṛtākṛtaprasaṅgibhyām kṛtākṛtaprasaṅgibhyaḥ
Ablativekṛtākṛtaprasaṅginaḥ kṛtākṛtaprasaṅgibhyām kṛtākṛtaprasaṅgibhyaḥ
Genitivekṛtākṛtaprasaṅginaḥ kṛtākṛtaprasaṅginoḥ kṛtākṛtaprasaṅginām
Locativekṛtākṛtaprasaṅgini kṛtākṛtaprasaṅginoḥ kṛtākṛtaprasaṅgiṣu

Compound kṛtākṛtaprasaṅgi -

Adverb -kṛtākṛtaprasaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria