Declension table of ?kṛtāhvāna

Deva

MasculineSingularDualPlural
Nominativekṛtāhvānaḥ kṛtāhvānau kṛtāhvānāḥ
Vocativekṛtāhvāna kṛtāhvānau kṛtāhvānāḥ
Accusativekṛtāhvānam kṛtāhvānau kṛtāhvānān
Instrumentalkṛtāhvānena kṛtāhvānābhyām kṛtāhvānaiḥ kṛtāhvānebhiḥ
Dativekṛtāhvānāya kṛtāhvānābhyām kṛtāhvānebhyaḥ
Ablativekṛtāhvānāt kṛtāhvānābhyām kṛtāhvānebhyaḥ
Genitivekṛtāhvānasya kṛtāhvānayoḥ kṛtāhvānānām
Locativekṛtāhvāne kṛtāhvānayoḥ kṛtāhvāneṣu

Compound kṛtāhvāna -

Adverb -kṛtāhvānam -kṛtāhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria